Declension table of tatsama

Deva

MasculineSingularDualPlural
Nominativetatsamaḥ tatsamau tatsamāḥ
Vocativetatsama tatsamau tatsamāḥ
Accusativetatsamam tatsamau tatsamān
Instrumentaltatsamena tatsamābhyām tatsamaiḥ tatsamebhiḥ
Dativetatsamāya tatsamābhyām tatsamebhyaḥ
Ablativetatsamāt tatsamābhyām tatsamebhyaḥ
Genitivetatsamasya tatsamayoḥ tatsamānām
Locativetatsame tatsamayoḥ tatsameṣu

Compound tatsama -

Adverb -tatsamam -tatsamāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria