Declension table of tatrabhavatī

Deva

FeminineSingularDualPlural
Nominativetatrabhavatī tatrabhavatyau tatrabhavatyaḥ
Vocativetatrabhavati tatrabhavatyau tatrabhavatyaḥ
Accusativetatrabhavatīm tatrabhavatyau tatrabhavatīḥ
Instrumentaltatrabhavatyā tatrabhavatībhyām tatrabhavatībhiḥ
Dativetatrabhavatyai tatrabhavatībhyām tatrabhavatībhyaḥ
Ablativetatrabhavatyāḥ tatrabhavatībhyām tatrabhavatībhyaḥ
Genitivetatrabhavatyāḥ tatrabhavatyoḥ tatrabhavatīnām
Locativetatrabhavatyām tatrabhavatyoḥ tatrabhavatīṣu

Compound tatrabhavati - tatrabhavatī -

Adverb -tatrabhavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria