Declension table of tatrabhavat

Deva

MasculineSingularDualPlural
Nominativetatrabhavān tatrabhavantau tatrabhavantaḥ
Vocativetatrabhavan tatrabhavantau tatrabhavantaḥ
Accusativetatrabhavantam tatrabhavantau tatrabhavataḥ
Instrumentaltatrabhavatā tatrabhavadbhyām tatrabhavadbhiḥ
Dativetatrabhavate tatrabhavadbhyām tatrabhavadbhyaḥ
Ablativetatrabhavataḥ tatrabhavadbhyām tatrabhavadbhyaḥ
Genitivetatrabhavataḥ tatrabhavatoḥ tatrabhavatām
Locativetatrabhavati tatrabhavatoḥ tatrabhavatsu

Compound tatrabhavat -

Adverb -tatrabhavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria