Declension table of tatpratikāra

Deva

MasculineSingularDualPlural
Nominativetatpratikāraḥ tatpratikārau tatpratikārāḥ
Vocativetatpratikāra tatpratikārau tatpratikārāḥ
Accusativetatpratikāram tatpratikārau tatpratikārān
Instrumentaltatpratikāreṇa tatpratikārābhyām tatpratikāraiḥ tatpratikārebhiḥ
Dativetatpratikārāya tatpratikārābhyām tatpratikārebhyaḥ
Ablativetatpratikārāt tatpratikārābhyām tatpratikārebhyaḥ
Genitivetatpratikārasya tatpratikārayoḥ tatpratikārāṇām
Locativetatpratikāre tatpratikārayoḥ tatpratikāreṣu

Compound tatpratikāra -

Adverb -tatpratikāram -tatpratikārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria