Declension table of tatpratikāraDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | tatpratikāraḥ | tatpratikārau | tatpratikārāḥ |
Vocative | tatpratikāra | tatpratikārau | tatpratikārāḥ |
Accusative | tatpratikāram | tatpratikārau | tatpratikārān |
Instrumental | tatpratikāreṇa | tatpratikārābhyām | tatpratikāraiḥ tatpratikārebhiḥ |
Dative | tatpratikārāya | tatpratikārābhyām | tatpratikārebhyaḥ |
Ablative | tatpratikārāt | tatpratikārābhyām | tatpratikārebhyaḥ |
Genitive | tatpratikārasya | tatpratikārayoḥ | tatpratikārāṇām |
Locative | tatpratikāre | tatpratikārayoḥ | tatpratikāreṣu |