Declension table of tatprathama

Deva

NeuterSingularDualPlural
Nominativetatprathamam tatprathame tatprathamāni
Vocativetatprathama tatprathame tatprathamāni
Accusativetatprathamam tatprathame tatprathamāni
Instrumentaltatprathamena tatprathamābhyām tatprathamaiḥ
Dativetatprathamāya tatprathamābhyām tatprathamebhyaḥ
Ablativetatprathamāt tatprathamābhyām tatprathamebhyaḥ
Genitivetatprathamasya tatprathamayoḥ tatprathamānām
Locativetatprathame tatprathamayoḥ tatprathameṣu

Compound tatprathama -

Adverb -tatprathamam -tatprathamāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria