Declension table of tatprathama

Deva

MasculineSingularDualPlural
Nominativetatprathamaḥ tatprathamau tatprathamāḥ
Vocativetatprathama tatprathamau tatprathamāḥ
Accusativetatprathamam tatprathamau tatprathamān
Instrumentaltatprathamena tatprathamābhyām tatprathamaiḥ tatprathamebhiḥ
Dativetatprathamāya tatprathamābhyām tatprathamebhyaḥ
Ablativetatprathamāt tatprathamābhyām tatprathamebhyaḥ
Genitivetatprathamasya tatprathamayoḥ tatprathamānām
Locativetatprathame tatprathamayoḥ tatprathameṣu

Compound tatprathama -

Adverb -tatprathamam -tatprathamāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria