Declension table of tatprakāra

Deva

MasculineSingularDualPlural
Nominativetatprakāraḥ tatprakārau tatprakārāḥ
Vocativetatprakāra tatprakārau tatprakārāḥ
Accusativetatprakāram tatprakārau tatprakārān
Instrumentaltatprakāreṇa tatprakārābhyām tatprakāraiḥ tatprakārebhiḥ
Dativetatprakārāya tatprakārābhyām tatprakārebhyaḥ
Ablativetatprakārāt tatprakārābhyām tatprakārebhyaḥ
Genitivetatprakārasya tatprakārayoḥ tatprakārāṇām
Locativetatprakāre tatprakārayoḥ tatprakāreṣu

Compound tatprakāra -

Adverb -tatprakāram -tatprakārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria