Declension table of tatprakṛta

Deva

MasculineSingularDualPlural
Nominativetatprakṛtaḥ tatprakṛtau tatprakṛtāḥ
Vocativetatprakṛta tatprakṛtau tatprakṛtāḥ
Accusativetatprakṛtam tatprakṛtau tatprakṛtān
Instrumentaltatprakṛtena tatprakṛtābhyām tatprakṛtaiḥ tatprakṛtebhiḥ
Dativetatprakṛtāya tatprakṛtābhyām tatprakṛtebhyaḥ
Ablativetatprakṛtāt tatprakṛtābhyām tatprakṛtebhyaḥ
Genitivetatprakṛtasya tatprakṛtayoḥ tatprakṛtānām
Locativetatprakṛte tatprakṛtayoḥ tatprakṛteṣu

Compound tatprakṛta -

Adverb -tatprakṛtam -tatprakṛtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria