Declension table of tatpara

Deva

MasculineSingularDualPlural
Nominativetatparaḥ tatparau tatparāḥ
Vocativetatpara tatparau tatparāḥ
Accusativetatparam tatparau tatparān
Instrumentaltatpareṇa tatparābhyām tatparaiḥ tatparebhiḥ
Dativetatparāya tatparābhyām tatparebhyaḥ
Ablativetatparāt tatparābhyām tatparebhyaḥ
Genitivetatparasya tatparayoḥ tatparāṇām
Locativetatpare tatparayoḥ tatpareṣu

Compound tatpara -

Adverb -tatparam -tatparāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria