Declension table of tathāvidha

Deva

NeuterSingularDualPlural
Nominativetathāvidham tathāvidhe tathāvidhāni
Vocativetathāvidha tathāvidhe tathāvidhāni
Accusativetathāvidham tathāvidhe tathāvidhāni
Instrumentaltathāvidhena tathāvidhābhyām tathāvidhaiḥ
Dativetathāvidhāya tathāvidhābhyām tathāvidhebhyaḥ
Ablativetathāvidhāt tathāvidhābhyām tathāvidhebhyaḥ
Genitivetathāvidhasya tathāvidhayoḥ tathāvidhānām
Locativetathāvidhe tathāvidhayoḥ tathāvidheṣu

Compound tathāvidha -

Adverb -tathāvidham -tathāvidhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria