Declension table of tathāvidha

Deva

MasculineSingularDualPlural
Nominativetathāvidhaḥ tathāvidhau tathāvidhāḥ
Vocativetathāvidha tathāvidhau tathāvidhāḥ
Accusativetathāvidham tathāvidhau tathāvidhān
Instrumentaltathāvidhena tathāvidhābhyām tathāvidhaiḥ tathāvidhebhiḥ
Dativetathāvidhāya tathāvidhābhyām tathāvidhebhyaḥ
Ablativetathāvidhāt tathāvidhābhyām tathāvidhebhyaḥ
Genitivetathāvidhasya tathāvidhayoḥ tathāvidhānām
Locativetathāvidhe tathāvidhayoḥ tathāvidheṣu

Compound tathāvidha -

Adverb -tathāvidham -tathāvidhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria