Declension table of tathātvadārḍhya

Deva

NeuterSingularDualPlural
Nominativetathātvadārḍhyam tathātvadārḍhye tathātvadārḍhyāni
Vocativetathātvadārḍhya tathātvadārḍhye tathātvadārḍhyāni
Accusativetathātvadārḍhyam tathātvadārḍhye tathātvadārḍhyāni
Instrumentaltathātvadārḍhyena tathātvadārḍhyābhyām tathātvadārḍhyaiḥ
Dativetathātvadārḍhyāya tathātvadārḍhyābhyām tathātvadārḍhyebhyaḥ
Ablativetathātvadārḍhyāt tathātvadārḍhyābhyām tathātvadārḍhyebhyaḥ
Genitivetathātvadārḍhyasya tathātvadārḍhyayoḥ tathātvadārḍhyānām
Locativetathātvadārḍhye tathātvadārḍhyayoḥ tathātvadārḍhyeṣu

Compound tathātvadārḍhya -

Adverb -tathātvadārḍhyam -tathātvadārḍhyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria