Declension table of tathātva

Deva

NeuterSingularDualPlural
Nominativetathātvam tathātve tathātvāni
Vocativetathātva tathātve tathātvāni
Accusativetathātvam tathātve tathātvāni
Instrumentaltathātvena tathātvābhyām tathātvaiḥ
Dativetathātvāya tathātvābhyām tathātvebhyaḥ
Ablativetathātvāt tathātvābhyām tathātvebhyaḥ
Genitivetathātvasya tathātvayoḥ tathātvānām
Locativetathātve tathātvayoḥ tathātveṣu

Compound tathātva -

Adverb -tathātvam -tathātvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria