Declension table of tathātā

Deva

FeminineSingularDualPlural
Nominativetathātā tathāte tathātāḥ
Vocativetathāte tathāte tathātāḥ
Accusativetathātām tathāte tathātāḥ
Instrumentaltathātayā tathātābhyām tathātābhiḥ
Dativetathātāyai tathātābhyām tathātābhyaḥ
Ablativetathātāyāḥ tathātābhyām tathātābhyaḥ
Genitivetathātāyāḥ tathātayoḥ tathātānām
Locativetathātāyām tathātayoḥ tathātāsu

Adverb -tathātam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria