Declension table of tathāmukha

Deva

NeuterSingularDualPlural
Nominativetathāmukham tathāmukhe tathāmukhāni
Vocativetathāmukha tathāmukhe tathāmukhāni
Accusativetathāmukham tathāmukhe tathāmukhāni
Instrumentaltathāmukhena tathāmukhābhyām tathāmukhaiḥ
Dativetathāmukhāya tathāmukhābhyām tathāmukhebhyaḥ
Ablativetathāmukhāt tathāmukhābhyām tathāmukhebhyaḥ
Genitivetathāmukhasya tathāmukhayoḥ tathāmukhānām
Locativetathāmukhe tathāmukhayoḥ tathāmukheṣu

Compound tathāmukha -

Adverb -tathāmukham -tathāmukhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria