Declension table of tathāgatagarbha

Deva

MasculineSingularDualPlural
Nominativetathāgatagarbhaḥ tathāgatagarbhau tathāgatagarbhāḥ
Vocativetathāgatagarbha tathāgatagarbhau tathāgatagarbhāḥ
Accusativetathāgatagarbham tathāgatagarbhau tathāgatagarbhān
Instrumentaltathāgatagarbheṇa tathāgatagarbhābhyām tathāgatagarbhaiḥ tathāgatagarbhebhiḥ
Dativetathāgatagarbhāya tathāgatagarbhābhyām tathāgatagarbhebhyaḥ
Ablativetathāgatagarbhāt tathāgatagarbhābhyām tathāgatagarbhebhyaḥ
Genitivetathāgatagarbhasya tathāgatagarbhayoḥ tathāgatagarbhāṇām
Locativetathāgatagarbhe tathāgatagarbhayoḥ tathāgatagarbheṣu

Compound tathāgatagarbha -

Adverb -tathāgatagarbham -tathāgatagarbhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria