Declension table of tathāgata

Deva

NeuterSingularDualPlural
Nominativetathāgatam tathāgate tathāgatāni
Vocativetathāgata tathāgate tathāgatāni
Accusativetathāgatam tathāgate tathāgatāni
Instrumentaltathāgatena tathāgatābhyām tathāgataiḥ
Dativetathāgatāya tathāgatābhyām tathāgatebhyaḥ
Ablativetathāgatāt tathāgatābhyām tathāgatebhyaḥ
Genitivetathāgatasya tathāgatayoḥ tathāgatānām
Locativetathāgate tathāgatayoḥ tathāgateṣu

Compound tathāgata -

Adverb -tathāgatam -tathāgatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria