Declension table of tathābhūta

Deva

MasculineSingularDualPlural
Nominativetathābhūtaḥ tathābhūtau tathābhūtāḥ
Vocativetathābhūta tathābhūtau tathābhūtāḥ
Accusativetathābhūtam tathābhūtau tathābhūtān
Instrumentaltathābhūtena tathābhūtābhyām tathābhūtaiḥ tathābhūtebhiḥ
Dativetathābhūtāya tathābhūtābhyām tathābhūtebhyaḥ
Ablativetathābhūtāt tathābhūtābhyām tathābhūtebhyaḥ
Genitivetathābhūtasya tathābhūtayoḥ tathābhūtānām
Locativetathābhūte tathābhūtayoḥ tathābhūteṣu

Compound tathābhūta -

Adverb -tathābhūtam -tathābhūtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria