Declension table of ?tatavat

Deva

MasculineSingularDualPlural
Nominativetatavān tatavantau tatavantaḥ
Vocativetatavan tatavantau tatavantaḥ
Accusativetatavantam tatavantau tatavataḥ
Instrumentaltatavatā tatavadbhyām tatavadbhiḥ
Dativetatavate tatavadbhyām tatavadbhyaḥ
Ablativetatavataḥ tatavadbhyām tatavadbhyaḥ
Genitivetatavataḥ tatavatoḥ tatavatām
Locativetatavati tatavatoḥ tatavatsu

Compound tatavat -

Adverb -tatavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria