सुबन्तावली ?ततवत्

Roma

पुमान्एकद्विबहु
प्रथमाततवान् ततवन्तौ ततवन्तः
सम्बोधनम्ततवन् ततवन्तौ ततवन्तः
द्वितीयाततवन्तम् ततवन्तौ ततवतः
तृतीयाततवता ततवद्भ्याम् ततवद्भिः
चतुर्थीततवते ततवद्भ्याम् ततवद्भ्यः
पञ्चमीततवतः ततवद्भ्याम् ततवद्भ्यः
षष्ठीततवतः ततवतोः ततवताम्
सप्तमीततवति ततवतोः ततवत्सु

समास ततवत्

अव्यय ॰ततवन्तम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria