Declension table of ?tatakṣat

Deva

NeuterSingularDualPlural
Nominativetatakṣat tatakṣantī tatakṣatī tatakṣanti
Vocativetatakṣat tatakṣantī tatakṣatī tatakṣanti
Accusativetatakṣat tatakṣantī tatakṣatī tatakṣanti
Instrumentaltatakṣatā tatakṣadbhyām tatakṣadbhiḥ
Dativetatakṣate tatakṣadbhyām tatakṣadbhyaḥ
Ablativetatakṣataḥ tatakṣadbhyām tatakṣadbhyaḥ
Genitivetatakṣataḥ tatakṣatoḥ tatakṣatām
Locativetatakṣati tatakṣatoḥ tatakṣatsu

Adverb -tatakṣatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria