सुबन्तावली ?ततक्षत्

Roma

नपुंसकम्एकद्विबहु
प्रथमाततक्षत् ततक्षन्ती ततक्षती ततक्षन्ति
सम्बोधनम्ततक्षत् ततक्षन्ती ततक्षती ततक्षन्ति
द्वितीयाततक्षत् ततक्षन्ती ततक्षती ततक्षन्ति
तृतीयाततक्षता ततक्षद्भ्याम् ततक्षद्भिः
चतुर्थीततक्षते ततक्षद्भ्याम् ततक्षद्भ्यः
पञ्चमीततक्षतः ततक्षद्भ्याम् ततक्षद्भ्यः
षष्ठीततक्षतः ततक्षतोः ततक्षताम्
सप्तमीततक्षति ततक्षतोः ततक्षत्सु

अव्यय ॰ततक्षतम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria