सुबन्तावली
तत
Roma
पुमान्
एक
द्वि
बहु
प्रथमा
ततः
ततौ
तताः
सम्बोधनम्
तत
ततौ
तताः
द्वितीया
ततम्
ततौ
ततान्
तृतीया
ततेन
तताभ्याम्
ततैः
चतुर्थी
तताय
तताभ्याम्
ततेभ्यः
पञ्चमी
ततात्
तताभ्याम्
ततेभ्यः
षष्ठी
ततस्य
ततयोः
ततानाम्
सप्तमी
तते
ततयोः
ततेषु
समास
तत
॰
अव्यय
॰ततम्
॰ततात्
Top
|
Index
|
Grammar
|
Sandhi
|
Reader
|
Corpus
© Gérard Huet 1994-2023