सुबन्तावली तत

Roma

पुमान्एकद्विबहु
प्रथमाततः ततौ तताः
सम्बोधनम्तत ततौ तताः
द्वितीयाततम् ततौ ततान्
तृतीयाततेन तताभ्याम् ततैः
चतुर्थीतताय तताभ्याम् ततेभ्यः
पञ्चमीततात् तताभ्याम् ततेभ्यः
षष्ठीततस्य ततयोः ततानाम्
सप्तमीतते ततयोः ततेषु

समास तत

अव्यय ॰ततम् ॰ततात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria