Declension table of ?tata

Deva

MasculineSingularDualPlural
Nominativetataḥ tatau tatāḥ
Vocativetata tatau tatāḥ
Accusativetatam tatau tatān
Instrumentaltatena tatābhyām tataiḥ tatebhiḥ
Dativetatāya tatābhyām tatebhyaḥ
Ablativetatāt tatābhyām tatebhyaḥ
Genitivetatasya tatayoḥ tatānām
Locativetate tatayoḥ tateṣu

Compound tata -

Adverb -tatam -tatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria