Declension table of tata_1

Deva

NeuterSingularDualPlural
Nominativetatam tate tatāni
Vocativetata tate tatāni
Accusativetatam tate tatāni
Instrumentaltatena tatābhyām tataiḥ
Dativetatāya tatābhyām tatebhyaḥ
Ablativetatāt tatābhyām tatebhyaḥ
Genitivetatasya tatayoḥ tatānām
Locativetate tatayoḥ tateṣu

Compound tata -

Adverb -tatam -tatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria