Declension table of tasthivat

Deva

NeuterSingularDualPlural
Nominativetasthivat tasthivantī tasthivatī tasthivanti
Vocativetasthivat tasthivantī tasthivatī tasthivanti
Accusativetasthivat tasthivantī tasthivatī tasthivanti
Instrumentaltasthivatā tasthivadbhyām tasthivadbhiḥ
Dativetasthivate tasthivadbhyām tasthivadbhyaḥ
Ablativetasthivataḥ tasthivadbhyām tasthivadbhyaḥ
Genitivetasthivataḥ tasthivatoḥ tasthivatām
Locativetasthivati tasthivatoḥ tasthivatsu

Adverb -tasthivatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria