Declension table of tarkāmṛta

Deva

NeuterSingularDualPlural
Nominativetarkāmṛtam tarkāmṛte tarkāmṛtāni
Vocativetarkāmṛta tarkāmṛte tarkāmṛtāni
Accusativetarkāmṛtam tarkāmṛte tarkāmṛtāni
Instrumentaltarkāmṛtena tarkāmṛtābhyām tarkāmṛtaiḥ
Dativetarkāmṛtāya tarkāmṛtābhyām tarkāmṛtebhyaḥ
Ablativetarkāmṛtāt tarkāmṛtābhyām tarkāmṛtebhyaḥ
Genitivetarkāmṛtasya tarkāmṛtayoḥ tarkāmṛtānām
Locativetarkāmṛte tarkāmṛtayoḥ tarkāmṛteṣu

Compound tarkāmṛta -

Adverb -tarkāmṛtam -tarkāmṛtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria