Declension table of tarjita

Deva

NeuterSingularDualPlural
Nominativetarjitam tarjite tarjitāni
Vocativetarjita tarjite tarjitāni
Accusativetarjitam tarjite tarjitāni
Instrumentaltarjitena tarjitābhyām tarjitaiḥ
Dativetarjitāya tarjitābhyām tarjitebhyaḥ
Ablativetarjitāt tarjitābhyām tarjitebhyaḥ
Genitivetarjitasya tarjitayoḥ tarjitānām
Locativetarjite tarjitayoḥ tarjiteṣu

Compound tarjita -

Adverb -tarjitam -tarjitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria