सुबन्तावली ?तर्जयिष्यन्ती

Roma

स्त्रीएकद्विबहु
प्रथमातर्जयिष्यन्ती तर्जयिष्यन्त्यौ तर्जयिष्यन्त्यः
सम्बोधनम्तर्जयिष्यन्ति तर्जयिष्यन्त्यौ तर्जयिष्यन्त्यः
द्वितीयातर्जयिष्यन्तीम् तर्जयिष्यन्त्यौ तर्जयिष्यन्तीः
तृतीयातर्जयिष्यन्त्या तर्जयिष्यन्तीभ्याम् तर्जयिष्यन्तीभिः
चतुर्थीतर्जयिष्यन्त्यै तर्जयिष्यन्तीभ्याम् तर्जयिष्यन्तीभ्यः
पञ्चमीतर्जयिष्यन्त्याः तर्जयिष्यन्तीभ्याम् तर्जयिष्यन्तीभ्यः
षष्ठीतर्जयिष्यन्त्याः तर्जयिष्यन्त्योः तर्जयिष्यन्तीनाम्
सप्तमीतर्जयिष्यन्त्याम् तर्जयिष्यन्त्योः तर्जयिष्यन्तीषु

समास तर्जयिष्यन्ति तर्जयिष्यन्ती

अव्यय ॰तर्जयिष्यन्ति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria