Declension table of tarjanīya

Deva

MasculineSingularDualPlural
Nominativetarjanīyaḥ tarjanīyau tarjanīyāḥ
Vocativetarjanīya tarjanīyau tarjanīyāḥ
Accusativetarjanīyam tarjanīyau tarjanīyān
Instrumentaltarjanīyena tarjanīyābhyām tarjanīyaiḥ tarjanīyebhiḥ
Dativetarjanīyāya tarjanīyābhyām tarjanīyebhyaḥ
Ablativetarjanīyāt tarjanīyābhyām tarjanīyebhyaḥ
Genitivetarjanīyasya tarjanīyayoḥ tarjanīyānām
Locativetarjanīye tarjanīyayoḥ tarjanīyeṣu

Compound tarjanīya -

Adverb -tarjanīyam -tarjanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria