Declension table of tarjana

Deva

NeuterSingularDualPlural
Nominativetarjanam tarjane tarjanāni
Vocativetarjana tarjane tarjanāni
Accusativetarjanam tarjane tarjanāni
Instrumentaltarjanena tarjanābhyām tarjanaiḥ
Dativetarjanāya tarjanābhyām tarjanebhyaḥ
Ablativetarjanāt tarjanābhyām tarjanebhyaḥ
Genitivetarjanasya tarjanayoḥ tarjanānām
Locativetarjane tarjanayoḥ tarjaneṣu

Compound tarjana -

Adverb -tarjanam -tarjanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria