Declension table of ?tardiṣyatDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | tardiṣyat | tardiṣyantī tardiṣyatī | tardiṣyanti |
Vocative | tardiṣyat | tardiṣyantī tardiṣyatī | tardiṣyanti |
Accusative | tardiṣyat | tardiṣyantī tardiṣyatī | tardiṣyanti |
Instrumental | tardiṣyatā | tardiṣyadbhyām | tardiṣyadbhiḥ |
Dative | tardiṣyate | tardiṣyadbhyām | tardiṣyadbhyaḥ |
Ablative | tardiṣyataḥ | tardiṣyadbhyām | tardiṣyadbhyaḥ |
Genitive | tardiṣyataḥ | tardiṣyatoḥ | tardiṣyatām |
Locative | tardiṣyati | tardiṣyatoḥ | tardiṣyatsu |