सुबन्तावली ?तर्दिष्यत्Roma |
---|
नपुंसकम् | एक | द्वि | बहु |
---|---|---|---|
प्रथमा | तर्दिष्यत् | तर्दिष्यन्ती तर्दिष्यती | तर्दिष्यन्ति |
सम्बोधनम् | तर्दिष्यत् | तर्दिष्यन्ती तर्दिष्यती | तर्दिष्यन्ति |
द्वितीया | तर्दिष्यत् | तर्दिष्यन्ती तर्दिष्यती | तर्दिष्यन्ति |
तृतीया | तर्दिष्यता | तर्दिष्यद्भ्याम् | तर्दिष्यद्भिः |
चतुर्थी | तर्दिष्यते | तर्दिष्यद्भ्याम् | तर्दिष्यद्भ्यः |
पञ्चमी | तर्दिष्यतः | तर्दिष्यद्भ्याम् | तर्दिष्यद्भ्यः |
षष्ठी | तर्दिष्यतः | तर्दिष्यतोः | तर्दिष्यताम् |
सप्तमी | तर्दिष्यति | तर्दिष्यतोः | तर्दिष्यत्सु |