सुबन्तावली तरम्बुज

Roma

नपुंसकम्एकद्विबहु
प्रथमातरम्बुजम् तरम्बुजे तरम्बुजानि
सम्बोधनम्तरम्बुज तरम्बुजे तरम्बुजानि
द्वितीयातरम्बुजम् तरम्बुजे तरम्बुजानि
तृतीयातरम्बुजेन तरम्बुजाभ्याम् तरम्बुजैः
चतुर्थीतरम्बुजाय तरम्बुजाभ्याम् तरम्बुजेभ्यः
पञ्चमीतरम्बुजात् तरम्बुजाभ्याम् तरम्बुजेभ्यः
षष्ठीतरम्बुजस्य तरम्बुजयोः तरम्बुजानाम्
सप्तमीतरम्बुजे तरम्बुजयोः तरम्बुजेषु

समास तरम्बुज

अव्यय ॰तरम्बुजम् ॰तरम्बुजात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria