Declension table of taraṇīya

Deva

MasculineSingularDualPlural
Nominativetaraṇīyaḥ taraṇīyau taraṇīyāḥ
Vocativetaraṇīya taraṇīyau taraṇīyāḥ
Accusativetaraṇīyam taraṇīyau taraṇīyān
Instrumentaltaraṇīyena taraṇīyābhyām taraṇīyaiḥ taraṇīyebhiḥ
Dativetaraṇīyāya taraṇīyābhyām taraṇīyebhyaḥ
Ablativetaraṇīyāt taraṇīyābhyām taraṇīyebhyaḥ
Genitivetaraṇīyasya taraṇīyayoḥ taraṇīyānām
Locativetaraṇīye taraṇīyayoḥ taraṇīyeṣu

Compound taraṇīya -

Adverb -taraṇīyam -taraṇīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria