Declension table of taraṅgin

Deva

NeuterSingularDualPlural
Nominativetaraṅgi taraṅgiṇī taraṅgīṇi
Vocativetaraṅgin taraṅgi taraṅgiṇī taraṅgīṇi
Accusativetaraṅgi taraṅgiṇī taraṅgīṇi
Instrumentaltaraṅgiṇā taraṅgibhyām taraṅgibhiḥ
Dativetaraṅgiṇe taraṅgibhyām taraṅgibhyaḥ
Ablativetaraṅgiṇaḥ taraṅgibhyām taraṅgibhyaḥ
Genitivetaraṅgiṇaḥ taraṅgiṇoḥ taraṅgiṇām
Locativetaraṅgiṇi taraṅgiṇoḥ taraṅgiṣu

Compound taraṅgi -

Adverb -taraṅgi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria