Declension table of taraṅgiṇī

Deva

FeminineSingularDualPlural
Nominativetaraṅgiṇī taraṅgiṇyau taraṅgiṇyaḥ
Vocativetaraṅgiṇi taraṅgiṇyau taraṅgiṇyaḥ
Accusativetaraṅgiṇīm taraṅgiṇyau taraṅgiṇīḥ
Instrumentaltaraṅgiṇyā taraṅgiṇībhyām taraṅgiṇībhiḥ
Dativetaraṅgiṇyai taraṅgiṇībhyām taraṅgiṇībhyaḥ
Ablativetaraṅgiṇyāḥ taraṅgiṇībhyām taraṅgiṇībhyaḥ
Genitivetaraṅgiṇyāḥ taraṅgiṇyoḥ taraṅgiṇīnām
Locativetaraṅgiṇyām taraṅgiṇyoḥ taraṅgiṇīṣu

Compound taraṅgiṇi - taraṅgiṇī -

Adverb -taraṅgiṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria