सुबन्तावली तरङ्गवती

Roma

स्त्रीएकद्विबहु
प्रथमातरङ्गवती तरङ्गवत्यौ तरङ्गवत्यः
सम्बोधनम्तरङ्गवति तरङ्गवत्यौ तरङ्गवत्यः
द्वितीयातरङ्गवतीम् तरङ्गवत्यौ तरङ्गवतीः
तृतीयातरङ्गवत्या तरङ्गवतीभ्याम् तरङ्गवतीभिः
चतुर्थीतरङ्गवत्यै तरङ्गवतीभ्याम् तरङ्गवतीभ्यः
पञ्चमीतरङ्गवत्याः तरङ्गवतीभ्याम् तरङ्गवतीभ्यः
षष्ठीतरङ्गवत्याः तरङ्गवत्योः तरङ्गवतीनाम्
सप्तमीतरङ्गवत्याम् तरङ्गवत्योः तरङ्गवतीषु

समास तरङ्गवति तरङ्गवती

अव्यय ॰तरङ्गवति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria