Declension table of taptavālukā

Deva

FeminineSingularDualPlural
Nominativetaptavālukā taptavāluke taptavālukāḥ
Vocativetaptavāluke taptavāluke taptavālukāḥ
Accusativetaptavālukām taptavāluke taptavālukāḥ
Instrumentaltaptavālukayā taptavālukābhyām taptavālukābhiḥ
Dativetaptavālukāyai taptavālukābhyām taptavālukābhyaḥ
Ablativetaptavālukāyāḥ taptavālukābhyām taptavālukābhyaḥ
Genitivetaptavālukāyāḥ taptavālukayoḥ taptavālukānām
Locativetaptavālukāyām taptavālukayoḥ taptavālukāsu

Adverb -taptavālukam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria