Declension table of taptavāluka

Deva

NeuterSingularDualPlural
Nominativetaptavālukam taptavāluke taptavālukāni
Vocativetaptavāluka taptavāluke taptavālukāni
Accusativetaptavālukam taptavāluke taptavālukāni
Instrumentaltaptavālukena taptavālukābhyām taptavālukaiḥ
Dativetaptavālukāya taptavālukābhyām taptavālukebhyaḥ
Ablativetaptavālukāt taptavālukābhyām taptavālukebhyaḥ
Genitivetaptavālukasya taptavālukayoḥ taptavālukānām
Locativetaptavāluke taptavālukayoḥ taptavālukeṣu

Compound taptavāluka -

Adverb -taptavālukam -taptavālukāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria