Declension table of taptamudrādhāraṇa

Deva

NeuterSingularDualPlural
Nominativetaptamudrādhāraṇam taptamudrādhāraṇe taptamudrādhāraṇāni
Vocativetaptamudrādhāraṇa taptamudrādhāraṇe taptamudrādhāraṇāni
Accusativetaptamudrādhāraṇam taptamudrādhāraṇe taptamudrādhāraṇāni
Instrumentaltaptamudrādhāraṇena taptamudrādhāraṇābhyām taptamudrādhāraṇaiḥ
Dativetaptamudrādhāraṇāya taptamudrādhāraṇābhyām taptamudrādhāraṇebhyaḥ
Ablativetaptamudrādhāraṇāt taptamudrādhāraṇābhyām taptamudrādhāraṇebhyaḥ
Genitivetaptamudrādhāraṇasya taptamudrādhāraṇayoḥ taptamudrādhāraṇānām
Locativetaptamudrādhāraṇe taptamudrādhāraṇayoḥ taptamudrādhāraṇeṣu

Compound taptamudrādhāraṇa -

Adverb -taptamudrādhāraṇam -taptamudrādhāraṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria