Declension table of tapta

Deva

MasculineSingularDualPlural
Nominativetaptaḥ taptau taptāḥ
Vocativetapta taptau taptāḥ
Accusativetaptam taptau taptān
Instrumentaltaptena taptābhyām taptaiḥ taptebhiḥ
Dativetaptāya taptābhyām taptebhyaḥ
Ablativetaptāt taptābhyām taptebhyaḥ
Genitivetaptasya taptayoḥ taptānām
Locativetapte taptayoḥ tapteṣu

Compound tapta -

Adverb -taptam -taptāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria