Declension table of tapita

Deva

MasculineSingularDualPlural
Nominativetapitaḥ tapitau tapitāḥ
Vocativetapita tapitau tapitāḥ
Accusativetapitam tapitau tapitān
Instrumentaltapitena tapitābhyām tapitaiḥ tapitebhiḥ
Dativetapitāya tapitābhyām tapitebhyaḥ
Ablativetapitāt tapitābhyām tapitebhyaḥ
Genitivetapitasya tapitayoḥ tapitānām
Locativetapite tapitayoḥ tapiteṣu

Compound tapita -

Adverb -tapitam -tapitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria