सुबन्तावली तपर

Roma

नपुंसकम्एकद्विबहु
प्रथमातपरम् तपरे तपराणि
सम्बोधनम्तपर तपरे तपराणि
द्वितीयातपरम् तपरे तपराणि
तृतीयातपरेण तपराभ्याम् तपरैः
चतुर्थीतपराय तपराभ्याम् तपरेभ्यः
पञ्चमीतपरात् तपराभ्याम् तपरेभ्यः
षष्ठीतपरस्य तपरयोः तपराणाम्
सप्तमीतपरे तपरयोः तपरेषु

समास तपर

अव्यय ॰तपरम् ॰तपरात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria