सुबन्तावली तनुमध्यम

Roma

पुमान्एकद्विबहु
प्रथमातनुमध्यमः तनुमध्यमौ तनुमध्यमाः
सम्बोधनम्तनुमध्यम तनुमध्यमौ तनुमध्यमाः
द्वितीयातनुमध्यमम् तनुमध्यमौ तनुमध्यमान्
तृतीयातनुमध्यमेन तनुमध्यमाभ्याम् तनुमध्यमैः तनुमध्यमेभिः
चतुर्थीतनुमध्यमाय तनुमध्यमाभ्याम् तनुमध्यमेभ्यः
पञ्चमीतनुमध्यमात् तनुमध्यमाभ्याम् तनुमध्यमेभ्यः
षष्ठीतनुमध्यमस्य तनुमध्यमयोः तनुमध्यमानाम्
सप्तमीतनुमध्यमे तनुमध्यमयोः तनुमध्यमेषु

समास तनुमध्यम

अव्यय ॰तनुमध्यमम् ॰तनुमध्यमात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria