Declension table of tanumānasa

Deva

NeuterSingularDualPlural
Nominativetanumānasam tanumānase tanumānasāni
Vocativetanumānasa tanumānase tanumānasāni
Accusativetanumānasam tanumānase tanumānasāni
Instrumentaltanumānasena tanumānasābhyām tanumānasaiḥ
Dativetanumānasāya tanumānasābhyām tanumānasebhyaḥ
Ablativetanumānasāt tanumānasābhyām tanumānasebhyaḥ
Genitivetanumānasasya tanumānasayoḥ tanumānasānām
Locativetanumānase tanumānasayoḥ tanumānaseṣu

Compound tanumānasa -

Adverb -tanumānasam -tanumānasāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria