Declension table of tanujatva

Deva

NeuterSingularDualPlural
Nominativetanujatvam tanujatve tanujatvāni
Vocativetanujatva tanujatve tanujatvāni
Accusativetanujatvam tanujatve tanujatvāni
Instrumentaltanujatvena tanujatvābhyām tanujatvaiḥ
Dativetanujatvāya tanujatvābhyām tanujatvebhyaḥ
Ablativetanujatvāt tanujatvābhyām tanujatvebhyaḥ
Genitivetanujatvasya tanujatvayoḥ tanujatvānām
Locativetanujatve tanujatvayoḥ tanujatveṣu

Compound tanujatva -

Adverb -tanujatvam -tanujatvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria