Declension table of tanubhṛt

Deva

MasculineSingularDualPlural
Nominativetanubhṛt tanubhṛtau tanubhṛtaḥ
Vocativetanubhṛt tanubhṛtau tanubhṛtaḥ
Accusativetanubhṛtam tanubhṛtau tanubhṛtaḥ
Instrumentaltanubhṛtā tanubhṛdbhyām tanubhṛdbhiḥ
Dativetanubhṛte tanubhṛdbhyām tanubhṛdbhyaḥ
Ablativetanubhṛtaḥ tanubhṛdbhyām tanubhṛdbhyaḥ
Genitivetanubhṛtaḥ tanubhṛtoḥ tanubhṛtām
Locativetanubhṛti tanubhṛtoḥ tanubhṛtsu

Compound tanubhṛt -

Adverb -tanubhṛt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria