सुबन्तावली तनु

Roma

पुमान्एकद्विबहु
प्रथमातनुः तनू तनवः
सम्बोधनम्तनो तनू तनवः
द्वितीयातनुम् तनू तनून्
तृतीयातनुना तनुभ्याम् तनुभिः
चतुर्थीतनवे तनुभ्याम् तनुभ्यः
पञ्चमीतनोः तनुभ्याम् तनुभ्यः
षष्ठीतनोः तन्वोः तनूनाम्
सप्तमीतनौ तन्वोः तनुषु

समास तनु

अव्यय ॰तनु

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria