सुबन्तावली
तनु
Roma
पुमान्
एक
द्वि
बहु
प्रथमा
तनुः
तनू
तनवः
सम्बोधनम्
तनो
तनू
तनवः
द्वितीया
तनुम्
तनू
तनून्
तृतीया
तनुना
तनुभ्याम्
तनुभिः
चतुर्थी
तनवे
तनुभ्याम्
तनुभ्यः
पञ्चमी
तनोः
तनुभ्याम्
तनुभ्यः
षष्ठी
तनोः
तन्वोः
तनूनाम्
सप्तमी
तनौ
तन्वोः
तनुषु
समास
तनु
॰
अव्यय
॰तनु
Top
|
Index
|
Grammar
|
Sandhi
|
Reader
|
Corpus
© Gérard Huet 1994-2023