Declension table of tantuvāyī

Deva

FeminineSingularDualPlural
Nominativetantuvāyī tantuvāyyau tantuvāyyaḥ
Vocativetantuvāyi tantuvāyyau tantuvāyyaḥ
Accusativetantuvāyīm tantuvāyyau tantuvāyīḥ
Instrumentaltantuvāyyā tantuvāyībhyām tantuvāyībhiḥ
Dativetantuvāyyai tantuvāyībhyām tantuvāyībhyaḥ
Ablativetantuvāyyāḥ tantuvāyībhyām tantuvāyībhyaḥ
Genitivetantuvāyyāḥ tantuvāyyoḥ tantuvāyīnām
Locativetantuvāyyām tantuvāyyoḥ tantuvāyīṣu

Compound tantuvāyi - tantuvāyī -

Adverb -tantuvāyi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria